B 153-15 Ṣoḍhānyāsanirṇaya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 153/15
Title: Ṣoḍhānyāsanirṇaya
Dimensions: 28.5 x 9 cm x 9 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/678
Remarks:
Reel No. B 153-15 Inventory No. 67919
Title Śrīṣoḍhānyāsanirṇaya
Remarks ascribed to the Śrīmatottaratantra
Subject Śaiva Tantra
Language Sanskrit
Reference SSP, p. 153b, no. 5731
Manuscript Details
Script Newari
Material paper
State complete
Size 28.5 x 9.0 cm
Folios 9
Lines per Folio 7
Foliation figures in the middle right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/678
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīgaṇesāya || ||
śrīdevy uvāca ||
śrutaṃ devo mayā sarvve(!), vidyā guhyamahodayaṃ |
ṣoḍhānyāsa(!) na me jñātaṃ, sabdarāśis tu bhirava⟨ḥ⟩ ||
kramena(!) vada me nātha, mūrttivyāptir yathā sthitā || ||
śrībhairava uvāca ||
sādhukubjimahābhāge, sādhutvaṃ vīramātaraṃ ||
kathayāmi na saṃdivyaṃ, yathābudhyaṃśi(!) bhāvi(!)ni || (fol. 1v1–2)
End
pūrvve siddheṣu liṅgeṣu, prasiddhapratimākṣu(!) ca ||
pramānaṃ(!) naiva kurvvi(!)ta, nyāsakṛt sphoṭasaṃkayā |
trikālaṃ nyāsayogeṇa(!), aṇimādiguṇāṣṭakaṃ ||
prāpta(!) ṣoḍaśame (!) varṣa(!), khecarīnāṃ(!) patir bhavet ||
etat te kathitaṃ sarvvaṃ śugopyaṃ prakaṭi(!)kṛtaṃ ||
nadya(!) tatra samākṣā(!)taṃ, ākhyātāṃ(!) ca matottare || || (fol. 9v4–6)
Colophon
(iti śrīmatottare ṣoḍhānyāsanirṇṇayo nāma dvātriṃśatitamapaṭalaḥ ||)<ref name="ftn1">covered with dark ink</ref> 32 || ||
śrī3kubjikāmahograrūpā devatāpītir astu || ||
śubham astu sarvvadā || || (fol. 9v6–7)
Microfilm Details
Reel No. B 153/15
Date of Filming 07-11-1971
Exposures 12
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 18-08-2008
Bibliography
<references/>