B 153-15 Ṣoḍhānyāsanirṇaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 153/15
Title: Ṣoḍhānyāsanirṇaya
Dimensions: 28.5 x 9 cm x 9 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/678
Remarks:


Reel No. B 153-15 Inventory No. 67919

Title Śrīṣoḍhānyāsanirṇaya

Remarks ascribed to the Śrīmatottaratantra

Subject Śaiva Tantra

Language Sanskrit

Reference SSP, p. 153b, no. 5731

Manuscript Details

Script Newari

Material paper

State complete

Size 28.5 x 9.0 cm

Folios 9

Lines per Folio 7

Foliation figures in the middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/678

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇesāya ||     ||

śrīdevy uvāca ||

śrutaṃ devo mayā sarvve(!), vidyā guhyamahodayaṃ |

ṣoḍhānyāsa(!) na me jñātaṃ, sabdarāśis tu bhirava⟨ḥ⟩ ||

kramena(!) vada me nātha, mūrttivyāptir yathā sthitā ||     ||

śrībhairava uvāca ||

sādhukubjimahābhāge, sādhutvaṃ vīramātaraṃ ||

kathayāmi na saṃdivyaṃ, yathābudhyaṃśi(!) bhāvi(!)ni || (fol. 1v1–2)

End

pūrvve siddheṣu liṅgeṣu, prasiddhapratimākṣu(!) ca ||

pramānaṃ(!) naiva kurvvi(!)ta, nyāsakṛt sphoṭasaṃkayā |

trikālaṃ nyāsayogeṇa(!), aṇimādiguṇāṣṭakaṃ ||

prāpta(!) ṣoḍaśame (!) varṣa(!), khecarīnāṃ(!) patir bhavet ||

etat te kathitaṃ sarvvaṃ śugopyaṃ prakaṭi(!)kṛtaṃ ||

nadya(!) tatra samākṣā(!)taṃ, ākhyātāṃ(!) ca matottare ||     || (fol. 9v4–6)

Colophon

(iti śrīmatottare ṣoḍhānyāsanirṇṇayo nāma dvātriṃśatitamapaṭalaḥ ||)<ref name="ftn1">covered with dark ink</ref> 32 ||      ||

śrī3kubjikāmahograrūpā devatāpītir astu ||     ||

śubham astu sarvvadā ||     || (fol. 9v6–7)

Microfilm Details

Reel No. B 153/15

Date of Filming 07-11-1971

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 18-08-2008

Bibliography


<references/>